Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্মাৎ সাৰ্দ্ধদিনত্ৰযাৎ পৰম্ ঈশ্ৱৰাৎ জীৱনদাযক আত্মনি তৌ প্ৰৱিষ্টে তৌ চৰণৈৰুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্ৰাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্মাৎ সার্দ্ধদিনত্রযাৎ পরম্ ঈশ্ৱরাৎ জীৱনদাযক আত্মনি তৌ প্রৱিষ্টে তৌ চরণৈরুদতিষ্ঠতাং, তেন যাৱন্তস্তাৱপশ্যন্ তে ঽতীৱ ত্রাসযুক্তা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသ္မာတ် သာရ္ဒ္ဓဒိနတြယာတ် ပရမ် ဤၑွရာတ် ဇီဝနဒါယက အာတ္မနိ တော် ပြဝိၐ္ဋေ တော် စရဏဲရုဒတိၐ္ဌတာံ, တေန ယာဝန္တသ္တာဝပၑျန် တေ 'တီဝ တြာသယုက္တာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્માત્ સાર્દ્ધદિનત્રયાત્ પરમ્ ઈશ્વરાત્ જીવનદાયક આત્મનિ તૌ પ્રવિષ્ટે તૌ ચરણૈરુદતિષ્ઠતાં, તેન યાવન્તસ્તાવપશ્યન્ તે ઽતીવ ત્રાસયુક્તા અભવન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:11
11 अन्तरसन्दर्भाः  

tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAM zrutvA sAdhvasaM gatAH|


EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|


mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinO nAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOH kuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaM nAnujnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्