Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतो यद् भवति यच्चेतः परं भविष्यति त्वया दृष्टं तत् सर्व्वं लिख्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতো যদ্ ভৱতি যচ্চেতঃ পৰং ভৱিষ্যতি ৎৱযা দৃষ্টং তৎ সৰ্ৱ্ৱং লিখ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতো যদ্ ভৱতি যচ্চেতঃ পরং ভৱিষ্যতি ৎৱযা দৃষ্টং তৎ সর্ৱ্ৱং লিখ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတော ယဒ် ဘဝတိ ယစ္စေတး ပရံ ဘဝိၐျတိ တွယာ ဒၖၐ္ဋံ တတ် သရွွံ လိချတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અતો યદ્ ભવતિ યચ્ચેતઃ પરં ભવિષ્યતિ ત્વયા દૃષ્ટં તત્ સર્વ્વં લિખ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:19
8 अन्तरसन्दर्भाः  

yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


tatO mayA sambhASamANasya kasya ravaH zrUyatE taddarzanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavRkSA dRSTAH|


taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|


sa sucElakaH pavitralOkAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha mESazAvakasya vivAhabhOjyAya yE nimantritAstE dhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्