Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tatO mayA sambhASamANasya kasya ravaH zrUyatE taddarzanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavRkSA dRSTAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततो मया सम्भाषमाणस्य कस्य रवः श्रूयते तद्दर्शनार्थं मुखं परावर्त्तितं तत् परावर्त्य स्वर्णमयाः सप्त दीपवृक्षा दृष्टाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততো মযা সম্ভাষমাণস্য কস্য ৰৱঃ শ্ৰূযতে তদ্দৰ্শনাৰ্থং মুখং পৰাৱৰ্ত্তিতং তৎ পৰাৱৰ্ত্য স্ৱৰ্ণমযাঃ সপ্ত দীপৱৃক্ষা দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততো মযা সম্ভাষমাণস্য কস্য রৱঃ শ্রূযতে তদ্দর্শনার্থং মুখং পরাৱর্ত্তিতং তৎ পরাৱর্ত্য স্ৱর্ণমযাঃ সপ্ত দীপৱৃক্ষা দৃষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတော မယာ သမ္ဘာၐမာဏသျ ကသျ ရဝး ၑြူယတေ တဒ္ဒရ္ၑနာရ္ထံ မုခံ ပရာဝရ္တ္တိတံ တတ် ပရာဝရ္တျ သွရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာ ဒၖၐ္ဋား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તતો મયા સમ્ભાષમાણસ્ય કસ્ય રવઃ શ્રૂયતે તદ્દર્શનાર્થં મુખં પરાવર્ત્તિતં તત્ પરાવર્ત્ય સ્વર્ણમયાઃ સપ્ત દીપવૃક્ષા દૃષ્ટાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:12
11 अन्तरसन्दर्भाः  

tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,


atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM|


mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्