Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মমেশ্ৱৰোঽপি খ্ৰীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্ৰযোজনীযং সৰ্ৱ্ৱৱিষযং পূৰ্ণৰূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মমেশ্ৱরোঽপি খ্রীষ্টেন যীশুনা স্ৱকীযৱিভৱনিধিতঃ প্রযোজনীযং সর্ৱ্ৱৱিষযং পূর্ণরূপং যুষ্মভ্যং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မမေၑွရော'ပိ ခြီၐ္ဋေန ယီၑုနာ သွကီယဝိဘဝနိဓိတး ပြယောဇနီယံ သရွွဝိၐယံ ပူရ္ဏရူပံ ယုၐ္မဘျံ ဒေယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 મમેશ્વરોઽપિ ખ્રીષ્ટેન યીશુના સ્વકીયવિભવનિધિતઃ પ્રયોજનીયં સર્વ્વવિષયં પૂર્ણરૂપં યુષ્મભ્યં દેયાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:19
44 अन्तरसन्दर्भाः  

yasmAt dEvArccakA apIti cESTantE; EtESu dravyESu prayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?


kintvasmAsu yO bhAvIvibhavaH prakAziSyatE tasya samIpE varttamAnakAlInaM duHkhamahaM tRNAya manyE|


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|


kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


yuSmAkaM jnjAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralOkAnAM madhyE tEna dattO'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|


tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiH kriyatAM|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM


khrISTasya klEzAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyEdaM vadAmi|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्