Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সৰ্ৱ্ৱং প্ৰচুৰম্ আস্তে যত ঈশ্ৱৰস্য গ্ৰাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱৰূপং যুষ্মাকং দানং ইপাফ্ৰদিতাদ্ গৃহীৎৱাহং পৰিতৃপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সর্ৱ্ৱং প্রচুরম্ আস্তে যত ঈশ্ৱরস্য গ্রাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱরূপং যুষ্মাকং দানং ইপাফ্রদিতাদ্ গৃহীৎৱাহং পরিতৃপ্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု မမ ကသျာပျဘာဝေါ နာသ္တိ သရွွံ ပြစုရမ် အာသ္တေ ယတ ဤၑွရသျ ဂြာဟျံ တုၐ္ဋိဇနကံ သုဂန္ဓိနဲဝေဒျသွရူပံ ယုၐ္မာကံ ဒါနံ ဣပါဖြဒိတာဒ် ဂၖဟီတွာဟံ ပရိတၖပ္တော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ મમ કસ્યાપ્યભાવો નાસ્તિ સર્વ્વં પ્રચુરમ્ આસ્તે યત ઈશ્વરસ્ય ગ્રાહ્યં તુષ્ટિજનકં સુગન્ધિનૈવેદ્યસ્વરૂપં યુષ્માકં દાનં ઇપાફ્રદિતાદ્ ગૃહીત્વાહં પરિતૃપ્તોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:18
15 अन्तरसन्दर्भाः  

kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlan dhanamapahRtavAn,


EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्