Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দৰিদ্ৰতাং ভোক্তুং শক্নোমি ধনাঢ্যতাম্ অপি ভোক্তুং শক্নোমি সৰ্ৱ্ৱথা সৰ্ৱ্ৱৱিষযেষু ৱিনীতোঽহং প্ৰচুৰতাং ক্ষুধাঞ্চ ধনং দৈন্যঞ্চাৱগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দরিদ্রতাং ভোক্তুং শক্নোমি ধনাঢ্যতাম্ অপি ভোক্তুং শক্নোমি সর্ৱ্ৱথা সর্ৱ্ৱৱিষযেষু ৱিনীতোঽহং প্রচুরতাং ক্ষুধাঞ্চ ধনং দৈন্যঞ্চাৱগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒရိဒြတာံ ဘောက္တုံ ၑက္နောမိ ဓနာဎျတာမ် အပိ ဘောက္တုံ ၑက္နောမိ သရွွထာ သရွွဝိၐယေၐု ဝိနီတော'ဟံ ပြစုရတာံ က္ၐုဓာဉ္စ ဓနံ ဒဲနျဉ္စာဝဂတော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 દરિદ્રતાં ભોક્તું શક્નોમિ ધનાઢ્યતામ્ અપિ ભોક્તું શક્નોમિ સર્વ્વથા સર્વ્વવિષયેષુ વિનીતોઽહં પ્રચુરતાં ક્ષુધાઞ્ચ ધનં દૈન્યઞ્ચાવગતોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:12
15 अन्तरसन्दर्भाः  

ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|


parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|


yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?


yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्