Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিং বহুনা? কাপট্যাৎ সৰলভাৱাদ্ ৱা ভৱেৎ, যেন কেনচিৎ প্ৰকাৰেণ খ্ৰীষ্টস্য ঘোষণা ভৱতীত্যস্মিন্ অহম্ আনন্দাম্যানন্দিষ্যামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিং বহুনা? কাপট্যাৎ সরলভাৱাদ্ ৱা ভৱেৎ, যেন কেনচিৎ প্রকারেণ খ্রীষ্টস্য ঘোষণা ভৱতীত্যস্মিন্ অহম্ আনন্দাম্যানন্দিষ্যামি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိံ ဗဟုနာ? ကာပဋျာတ် သရလဘာဝါဒ် ဝါ ဘဝေတ်, ယေန ကေနစိတ် ပြကာရေဏ ခြီၐ္ဋသျ ဃောၐဏာ ဘဝတီတျသ္မိန် အဟမ် အာနန္ဒာမျာနန္ဒိၐျာမိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિં બહુના? કાપટ્યાત્ સરલભાવાદ્ વા ભવેત્, યેન કેનચિત્ પ્રકારેણ ખ્રીષ્ટસ્ય ઘોષણા ભવતીત્યસ્મિન્ અહમ્ આનન્દામ્યાનન્દિષ્યામિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:18
13 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|


kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|


taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati|


anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


ityanEna mayA kiM kathyatE? dEvatA vAstavikI dEvatAyai balidAnaM vA vAstavikaM kiM bhavEt?


ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


ataEva mayA bhavEt tai rvA bhavEt asmAbhistAdRzI vArttA ghOSyatE saiva ca yuSmAbhi rvizvAsEna gRhItA|


yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्