Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কেচিদ্ দ্ৱেষাদ্ ৱিৰোধাচ্চাপৰে কেচিচ্চ সদ্ভাৱাৎ খ্ৰীষ্টং ঘোষযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কেচিদ্ দ্ৱেষাদ্ ৱিরোধাচ্চাপরে কেচিচ্চ সদ্ভাৱাৎ খ্রীষ্টং ঘোষযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကေစိဒ် ဒွေၐာဒ် ဝိရောဓာစ္စာပရေ ကေစိစ္စ သဒ္ဘါဝါတ် ခြီၐ္ဋံ ဃောၐယန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કેચિદ્ દ્વેષાદ્ વિરોધાચ્ચાપરે કેચિચ્ચ સદ્ભાવાત્ ખ્રીષ્ટં ઘોષયન્તિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:15
22 अन्तरसन्दर्भाः  

kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|


tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|


tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut|


tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaM prAcArayat;


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,


aparaM yadyaham annadAnEna sarvvasvaM tyajEyaM dAhanAya svazarIraM samarpayEyanjca kintu yadi prEmahInO bhavEyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati|


mayA silvAnEna timathinA cEzvarasya putrO yO yIzukhrISTO yuSmanmadhyE ghOSitaH sa tEna svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaEva|


tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|


yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्