Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ক্ষেত্ৰং প্ৰত্যপৰান্ ছেদকান্ প্ৰহেতুং শস্যস্ৱামিনং প্ৰাৰ্থযধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ক্ষেত্রং প্রত্যপরান্ ছেদকান্ প্রহেতুং শস্যস্ৱামিনং প্রার্থযধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 က္ၐေတြံ ပြတျပရာန် ဆေဒကာန် ပြဟေတုံ ၑသျသွာမိနံ ပြာရ္ထယဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 ક્ષેત્રં પ્રત્યપરાન્ છેદકાન્ પ્રહેતું શસ્યસ્વામિનં પ્રાર્થયધ્વમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:38
15 अन्तरसन्दर्भाः  

yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|


mAsacatuSTayE jAtE zasyakarttanasamayO bhaviSyatIti vAkyaM yuSmAbhiH kiM nOdyatE? kintvahaM vadAmi, zira uttOlya kSEtrANi prati nirIkSya pazyata, idAnIM karttanayOgyAni zuklavarNAnyabhavan|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan|


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्