Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অৰক্ষকমেষানিৱ চ ত্যক্তান্ নিৰীক্ষ্য তেষু কাৰুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অন্যঞ্চ মনুজান্ ৱ্যাকুলান্ অরক্ষকমেষানিৱ চ ত্যক্তান্ নিরীক্ষ্য তেষু কারুণিকঃ সন্ শিষ্যান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနျဉ္စ မနုဇာန် ဝျာကုလာန် အရက္ၐကမေၐာနိဝ စ တျက္တာန် နိရီက္ၐျ တေၐု ကာရုဏိကး သန် ၑိၐျာန် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અન્યઞ્ચ મનુજાન્ વ્યાકુલાન્ અરક્ષકમેષાનિવ ચ ત્યક્તાન્ નિરીક્ષ્ય તેષુ કારુણિકઃ સન્ શિષ્યાન્ અવદત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:36
18 अन्तरसन्दर्भाः  

isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|


tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|


tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|


tadAnIM yIzuH svaziSyAn AhUya gaditavAn, EtajjananivahESu mama dayA jAyatE, EtE dinatrayaM mayA sAkaM santi, ESAM bhakSyavastu ca kanjcidapi nAsti, tasmAdahamEtAnakRtAhArAn na visrakSyAmi, tathAtvE vartmamadhyE klAmyESuH|


tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESu karuNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAna nAnAprasaggAn upadiSTavAn|


lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्