Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তাৱুচৈঃ কথযামাসতুঃ, হে ঈশ্ৱৰস্য সূনো যীশো, ৎৱযা সাকম্ আৱযোঃ কঃ সম্বন্ধঃ? নিৰূপিতকালাৎ প্ৰাগেৱ কিমাৱাভ্যাং যাতনাং দাতুম্ অত্ৰাগতোসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তাৱুচৈঃ কথযামাসতুঃ, হে ঈশ্ৱরস্য সূনো যীশো, ৎৱযা সাকম্ আৱযোঃ কঃ সম্বন্ধঃ? নিরূপিতকালাৎ প্রাগেৱ কিমাৱাভ্যাং যাতনাং দাতুম্ অত্রাগতোসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တာဝုစဲး ကထယာမာသတုး, ဟေ ဤၑွရသျ သူနော ယီၑော, တွယာ သာကမ် အာဝယေား ကး သမ္ဗန္ဓး? နိရူပိတကာလာတ် ပြာဂေဝ ကိမာဝါဘျာံ ယာတနာံ ဒါတုမ် အတြာဂတောသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તાવુચૈઃ કથયામાસતુઃ, હે ઈશ્વરસ્ય સૂનો યીશો, ત્વયા સાકમ્ આવયોઃ કઃ સમ્બન્ધઃ? નિરૂપિતકાલાત્ પ્રાગેવ કિમાવાભ્યાં યાતનાં દાતુમ્ અત્રાગતોસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:29
20 अन्तरसन्दर्भाः  

tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|


tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat|


bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|


aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


hE nAsaratIyayIzO'smAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? kimasmAn vinAzayitumAyAsi? tvamIzvarasya pavitrO jana EtadahaM jAnAmi|


tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|


tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|


sAsmAkaM paulasya ca pazcAd Etya prOccaiH kathAmimAM kathitavatI, manuSyA EtE sarvvOparisthasyEzvarasya sEvakAH santO'smAn prati paritrANasya mArgaM prakAzayanti|


Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्