Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যীশুনৈতেষু ৱাক্যেষু সমাপিতেষু মানৱাস্তদীযোপদেশম্ আশ্চৰ্য্যং মেনিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যীশুনৈতেষু ৱাক্যেষু সমাপিতেষু মানৱাস্তদীযোপদেশম্ আশ্চর্য্যং মেনিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယီၑုနဲတေၐု ဝါကျေၐု သမာပိတေၐု မာနဝါသ္တဒီယောပဒေၑမ် အာၑ္စရျျံ မေနိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 યીશુનૈતેષુ વાક્યેષુ સમાપિતેષુ માનવાસ્તદીયોપદેશમ્ આશ્ચર્ય્યં મેનિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:28
18 अन्तरसन्दर्भाः  

itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|


anantaram EtAsu kathAsu samAptAsu yIzu rgAlIlapradEzAt prasthAya yardantIrasthaM yihUdApradEzaM prAptaH|


yatO jalavRSTau satyAm AplAva AgatE pavanE vAtE ca tai rgRhE samAghAtE tat patati tatpatanaM mahad bhavati|


yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSa_iva samupadidEza|


tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|


imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?


kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|


tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|


tataH paraM sa lOkAnAM karNagOcarE tAn sarvvAn upadEzAn samApya yadA kapharnAhUmpuraM pravizati


tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?


tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्