Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 যে যুষ্মাসু প্ৰেম কুৰ্ৱ্ৱন্তি, যূযং যদি কেৱলং তেৱ্ৱেৱ প্ৰেম কুৰুথ, তৰ্হি যুষ্মাকং কিং ফলং ভৱিষ্যতি? চণ্ডালা অপি তাদৃশং কিং ন কুৰ্ৱ্ৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 যে যুষ্মাসু প্রেম কুর্ৱ্ৱন্তি, যূযং যদি কেৱলং তেৱ্ৱেৱ প্রেম কুরুথ, তর্হি যুষ্মাকং কিং ফলং ভৱিষ্যতি? চণ্ডালা অপি তাদৃশং কিং ন কুর্ৱ্ৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ယေ ယုၐ္မာသု ပြေမ ကုရွွန္တိ, ယူယံ ယဒိ ကေဝလံ တေဝွေဝ ပြေမ ကုရုထ, တရှိ ယုၐ္မာကံ ကိံ ဖလံ ဘဝိၐျတိ? စဏ္ဍာလာ အပိ တာဒၖၑံ ကိံ န ကုရွွန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 યે યુષ્માસુ પ્રેમ કુર્વ્વન્તિ, યૂયં યદિ કેવલં તેવ્વેવ પ્રેમ કુરુથ, તર્હિ યુષ્માકં કિં ફલં ભવિષ્યતિ? ચણ્ડાલા અપિ તાદૃશં કિં ન કુર્વ્વન્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:46
19 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|


tEna sa yadi tayO rvAkyaM na mAnyatE, tarhi samAjaM tajjnjApaya, kintu yadi samAjasyApi vAkyaM na mAnyatE,tarhi sa tava samIpE dEvapUjaka_iva caNPAla_iva ca bhaviSyati|


aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?


sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|


anantaraM yIzau tasya gRhE bhOktum upaviSTE bahavaH karamanjcAyinaH pApinazca tEna tacchiSyaizca sahOpavivizuH, yatO bahavastatpazcAdAjagmuH|


tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?


tadA karasanjcAyinaH pApinazca lOkA upadEzkathAM zrOtuM yIzOH samIpam Agacchan|


kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|


tataH paraM karasanjcAyinO majjanArtham Agatya papracchuH hE gurO kiM karttavyamasmAbhiH?


anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|


tasmAt kAraNAt caNPAlAnAM pApilOkAnAnjca saggE yUyaM kutO bhaMgdhvE pivatha cEti kathAM kathayitvA phirUzinO'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArEbhirE|


aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|


tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्