Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তত্ৰ যঃ সতামসতাঞ্চোপৰি প্ৰভাকৰম্ উদাযযতি, তথা ধাৰ্ম্মিকানামধাৰ্ম্মিকানাঞ্চোপৰি নীৰং ৱৰ্ষযতি তাদৃশো যো যুষ্মাকং স্ৱৰ্গস্থঃ পিতা, যূযং তস্যৈৱ সন্তানা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তত্র যঃ সতামসতাঞ্চোপরি প্রভাকরম্ উদাযযতি, তথা ধার্ম্মিকানামধার্ম্মিকানাঞ্চোপরি নীরং ৱর্ষযতি তাদৃশো যো যুষ্মাকং স্ৱর্গস্থঃ পিতা, যূযং তস্যৈৱ সন্তানা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတြ ယး သတာမသတာဉ္စောပရိ ပြဘာကရမ် ဥဒါယယတိ, တထာ ဓာရ္မ္မိကာနာမဓာရ္မ္မိကာနာဉ္စောပရိ နီရံ ဝရ္ၐယတိ တာဒၖၑော ယော ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ, ယူယံ တသျဲဝ သန္တာနာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 તત્ર યઃ સતામસતાઞ્ચોપરિ પ્રભાકરમ્ ઉદાયયતિ, તથા ધાર્મ્મિકાનામધાર્મ્મિકાનાઞ્ચોપરિ નીરં વર્ષયતિ તાદૃશો યો યુષ્માકં સ્વર્ગસ્થઃ પિતા, યૂયં તસ્યૈવ સન્તાના ભવિષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:45
10 अन्तरसन्दर्भाः  

mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|


atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|


tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaM mama ziSyA iti sarvvE jnjAtuM zakSyanti|


tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्