Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যদি কশ্চিৎ ৎৱাং ক্ৰোশমেকং নযনাৰ্থং অন্যাযতো ধৰতি, তদা তেন সাৰ্ধ্দং ক্ৰোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যদি কশ্চিৎ ৎৱাং ক্রোশমেকং নযনার্থং অন্যাযতো ধরতি, তদা তেন সার্ধ্দং ক্রোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယဒိ ကၑ္စိတ် တွာံ ကြောၑမေကံ နယနာရ္ထံ အနျာယတော ဓရတိ, တဒါ တေန သာရ္ဓ္ဒံ ကြောၑဒွယံ ယာဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 યદિ કશ્ચિત્ ત્વાં ક્રોશમેકં નયનાર્થં અન્યાયતો ધરતિ, તદા તેન સાર્ધ્દં ક્રોશદ્વયં યાહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 yadi kazcit tvAM krozamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM krozadvayaM yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:41
6 अन्तरसन्दर्भाः  

pazcAttE bahirbhUya kurINIyaM zimOnnAmakamEkaM vilOkya kruzaM vOPhuM tamAdadirE|


aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|


yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|


tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH|


atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataM zimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuM tasya skandhE kruzamarpayAmAsuH|


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्