Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যীশু ৰ্গালীলো জলধেস্তটেন গচ্ছন্ গচ্ছন্ আন্দ্ৰিযস্তস্য ভ্ৰাতা শিমোন্ অৰ্থতো যং পিতৰং ৱদন্তি এতাৱুভৌ জলঘৌ জালং ক্ষিপন্তৌ দদৰ্শ, যতস্তৌ মীনধাৰিণাৱাস্তাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যীশু র্গালীলো জলধেস্তটেন গচ্ছন্ গচ্ছন্ আন্দ্রিযস্তস্য ভ্রাতা শিমোন্ অর্থতো যং পিতরং ৱদন্তি এতাৱুভৌ জলঘৌ জালং ক্ষিপন্তৌ দদর্শ, যতস্তৌ মীনধারিণাৱাস্তাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယီၑု ရ္ဂာလီလော ဇလဓေသ္တဋေန ဂစ္ဆန် ဂစ္ဆန် အာန္ဒြိယသ္တသျ ဘြာတာ ၑိမောန် အရ္ထတော ယံ ပိတရံ ဝဒန္တိ ဧတာဝုဘော် ဇလဃော် ဇာလံ က္ၐိပန္တော် ဒဒရ္ၑ, ယတသ္တော် မီနဓာရိဏာဝါသ္တာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં યીશુ ર્ગાલીલો જલધેસ્તટેન ગચ્છન્ ગચ્છન્ આન્દ્રિયસ્તસ્ય ભ્રાતા શિમોન્ અર્થતો યં પિતરં વદન્તિ એતાવુભૌ જલઘૌ જાલં ક્ષિપન્તૌ દદર્શ, યતસ્તૌ મીનધારિણાવાસ્તામ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 tataH paraM yIzu rgAlIlo jaladhestaTena gacchan gacchan Andriyastasya bhrAtA zimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:18
23 अन्तरसन्दर्भाः  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|


atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAd AgacchataM, yuvAmahaM manujadhAriNau kariSyAmi|


punazca sa sOrasIdOnpurapradEzAt prasthAya dikApalidEzasya prAntarabhAgEna gAlIljaladhEH samIpaM gatavAn|


pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca


tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam|


tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn|


zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkO vyAhRtavAn


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्