Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagrE gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhvE, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तूर्णं गत्वा तच्छिष्यान् इति वदत, स श्मशानाद् उदतिष्ठत्, युष्माकमग्रे गालीलं यास्यति यूयं तत्र तं वीक्षिष्यध्वे, पश्यताहं वार्त्तामिमां युष्मानवादिषं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তূৰ্ণং গৎৱা তচ্ছিষ্যান্ ইতি ৱদত, স শ্মশানাদ্ উদতিষ্ঠৎ, যুষ্মাকমগ্ৰে গালীলং যাস্যতি যূযং তত্ৰ তং ৱীক্ষিষ্যধ্ৱে, পশ্যতাহং ৱাৰ্ত্তামিমাং যুষ্মানৱাদিষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তূর্ণং গৎৱা তচ্ছিষ্যান্ ইতি ৱদত, স শ্মশানাদ্ উদতিষ্ঠৎ, যুষ্মাকমগ্রে গালীলং যাস্যতি যূযং তত্র তং ৱীক্ষিষ্যধ্ৱে, পশ্যতাহং ৱার্ত্তামিমাং যুষ্মানৱাদিষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တူရ္ဏံ ဂတွာ တစ္ဆိၐျာန် ဣတိ ဝဒတ, သ ၑ္မၑာနာဒ် ဥဒတိၐ္ဌတ်, ယုၐ္မာကမဂြေ ဂါလီလံ ယာသျတိ ယူယံ တတြ တံ ဝီက္ၐိၐျဓွေ, ပၑျတာဟံ ဝါရ္တ္တာမိမာံ ယုၐ္မာနဝါဒိၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તૂર્ણં ગત્વા તચ્છિષ્યાન્ ઇતિ વદત, સ શ્મશાનાદ્ ઉદતિષ્ઠત્, યુષ્માકમગ્રે ગાલીલં યાસ્યતિ યૂયં તત્ર તં વીક્ષિષ્યધ્વે, પશ્યતાહં વાર્ત્તામિમાં યુષ્માનવાદિષં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:7
20 अन्तरसन्दर्भाः  

kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|


tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,


kantu madutthAnE jAtE yuSmAkamagrE'haM gAlIlaM vrajiSyAmi|


tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAM vArttAM kathayAmAsa|


tAvapi gatvAnyaziSyEbhyastAM kathAM kathayAnjcakratuH kintu tayOH kathAmapi tE na pratyayan|


tE prOcuH prabhurudatiSThad iti satyaM zimOnE darzanamadAcca|


tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatE tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn EtAM vArttAM vadAmi|


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्