Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা নিজৱাক্যমগ্ৰাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায কৰৌ প্ৰক্ষাল্যাৱোচৎ, এতস্য ধাৰ্ম্মিকমনুষ্যস্য শোণিতপাতে নিৰ্দোষোঽহং, যুষ্মাভিৰেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা নিজৱাক্যমগ্রাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায করৌ প্রক্ষাল্যাৱোচৎ, এতস্য ধার্ম্মিকমনুষ্যস্য শোণিতপাতে নির্দোষোঽহং, যুষ্মাভিরেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ နိဇဝါကျမဂြာဟျမဘူတ်, ကလဟၑ္စာပျဘူတ်, ပီလာတ ဣတိ ဝိလောကျ လောကာနာံ သမက္ၐံ တောယမာဒါယ ကရော် ပြက္ၐာလျာဝေါစတ်, ဧတသျ ဓာရ္မ္မိကမနုၐျသျ ၑောဏိတပါတေ နိရ္ဒောၐော'ဟံ, ယုၐ္မာဘိရေဝ တဒ် ဗုဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તદા નિજવાક્યમગ્રાહ્યમભૂત્, કલહશ્ચાપ્યભૂત્, પીલાત ઇતિ વિલોક્ય લોકાનાં સમક્ષં તોયમાદાય કરૌ પ્રક્ષાલ્યાવોચત્, એતસ્ય ધાર્મ્મિકમનુષ્યસ્ય શોણિતપાતે નિર્દોષોઽહં, યુષ્માભિરેવ તદ્ બુધ્યતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:24
16 अन्तरसन्दर्भाः  

kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|


aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


tatO'dhipatiravAdIt, kutaH? kiM tEnAparAddhaM? kintu tE punarucai rjagaduH, sa kruzEna vidhyatAM|


EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|


yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|


itthaM sati isrAyElIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM


tadA zimOnpitaraH kathitavAn hE prabhO tarhi kEvalapAdau na, mama hastau zirazca prakSAlayatu|


tadA pIlAtaH punarapi bahirgatvA lOkAn avadat, asya kamapyaparAdhaM na labhE'haM, pazyata tad yuSmAn jnjApayituM yuSmAkaM sannidhau bahirEnam AnayAmi|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्