Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:67 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

67 tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

67 ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্ৰতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিৰে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

67 ততো লোকৈস্তদাস্যে নিষ্ঠীৱিতং কেচিৎ প্রতলমাহত্য কেচিচ্চ চপেটমাহত্য বভাষিরে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

67 တတော လောကဲသ္တဒါသျေ နိၐ္ဌီဝိတံ ကေစိတ် ပြတလမာဟတျ ကေစိစ္စ စပေဋမာဟတျ ဗဘာၐိရေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

67 તતો લોકૈસ્તદાસ્યે નિષ્ઠીવિતં કેચિત્ પ્રતલમાહત્ય કેચિચ્ચ ચપેટમાહત્ય બભાષિરે,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

67 tato lokaistadAsye niSThIvitaM kecit pratalamAhatya kecicca capeTamAhatya babhASire,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:67
24 अन्तरसन्दर्भाः  

hE khrISTa tvAM kazcapETamAhatavAn? iti gaNayitvA vadAsmAn|


tatastasya gAtrE niSThIvaM datvA tEna vEtrENa zira AjaghnuH|


kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|


tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|


tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathA tanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada, anucarAzca capETaistamAjaghnuH


tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata|


vayamadyApi jagataH sammArjanIyOgyA avakarA iva sarvvai rmanyAmahE|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्