Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:66 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

66 yuSmAbhiH kiM vivicyatE? tE pratyUcuH, vadhArhO'yaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

66 युष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होऽयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

66 যুষ্মাভিঃ কিং ৱিৱিচ্যতে? তে প্ৰত্যূচুঃ, ৱধাৰ্হোঽযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

66 যুষ্মাভিঃ কিং ৱিৱিচ্যতে? তে প্রত্যূচুঃ, ৱধার্হোঽযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

66 ယုၐ္မာဘိး ကိံ ဝိဝိစျတေ? တေ ပြတျူစုး, ဝဓာရှော'ယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

66 યુષ્માભિઃ કિં વિવિચ્યતે? તે પ્રત્યૂચુઃ, વધાર્હોઽયં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:66
8 अन्तरसन्दर्भाः  

yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|


aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्