Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 স দ্ৱিতীযৱাৰং প্ৰাৰ্থযাঞ্চক্ৰে, হে মত্তাত, ন পীতে যদি কংসমিদং মত্তো দূৰং যাতুং ন শক্নোতি, তৰ্হি ৎৱদিচ্ছাৱদ্ ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 স দ্ৱিতীযৱারং প্রার্থযাঞ্চক্রে, হে মত্তাত, ন পীতে যদি কংসমিদং মত্তো দূরং যাতুং ন শক্নোতি, তর্হি ৎৱদিচ্ছাৱদ্ ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သ ဒွိတီယဝါရံ ပြာရ္ထယာဉ္စကြေ, ဟေ မတ္တာတ, န ပီတေ ယဒိ ကံသမိဒံ မတ္တော ဒူရံ ယာတုံ န ၑက္နောတိ, တရှိ တွဒိစ္ဆာဝဒ် ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 સ દ્વિતીયવારં પ્રાર્થયાઞ્ચક્રે, હે મત્તાત, ન પીતે યદિ કંસમિદં મત્તો દૂરં યાતું ન શક્નોતિ, તર્હિ ત્વદિચ્છાવદ્ ભવતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 sa dvitIyavAraM prArthayAJcakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na zaknoti, tarhi tvadicchAvad bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:42
14 अन्तरसन्दर्भाः  

yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|


tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayA pUrNAnyAsan|


tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|


aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|


hE pita ryadi bhavAn sammanyatE tarhi kaMsamEnaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|


nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्