Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAM jagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং ৱৰে ৱিলম্বিতে তাঃ সৰ্ৱ্ৱা নিদ্ৰাৱিষ্টা নিদ্ৰাং জগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং ৱরে ৱিলম্বিতে তাঃ সর্ৱ্ৱা নিদ্রাৱিষ্টা নিদ্রাং জগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ ဝရေ ဝိလမ္ဗိတေ တား သရွွာ နိဒြာဝိၐ္ဋာ နိဒြာံ ဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અનન્તરં વરે વિલમ્બિતે તાઃ સર્વ્વા નિદ્રાવિષ્ટા નિદ્રાં જગ્મુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:5
23 अन्तरसन्दर्भाः  

kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO


tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|


anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt


tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituM nAzankuta?


sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayA pUrNAnyAsan|


tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|


kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,


yuSmAnahaM vadAmi tvarayA pariSkariSyati, kintu yadA manuSyaputra AgamiSyati tadA pRthivyAM kimIdRzaM vizvAsaM prApsyati?


atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|


pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्