Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন ৱৰ্দ্ৱ্যতে তস্মিন্নৈৱাৰ্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱৰ্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনৰ্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন ৱর্দ্ৱ্যতে তস্মিন্নৈৱার্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱর্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনর্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန ဝရ္ဒွျတေ တသ္မိန္နဲဝါရ္ပိၐျတေ, တသျဲဝ စ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယေန န ဝရ္ဒွျတေ, တသျာန္တိကေ ယတ် ကိဉ္စန တိၐ္ဌတိ, တဒပိ ပုနရ္နေၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યેન વર્દ્વ્યતે તસ્મિન્નૈવાર્પિષ્યતે, તસ્યૈવ ચ બાહુલ્યં ભવિષ્યતિ, કિન્તુ યેન ન વર્દ્વ્યતે, તસ્યાન્તિકે યત્ કિઞ્ચન તિષ્ઠતિ, તદપિ પુનર્નેષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:29
16 अन्तरसन्दर्भाः  

yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE|


tatastE pratyavadan, tAn kaluSiNO dAruNayAtanAbhirAhaniSyati, yE ca samayAnukramAt phalAni dAsyanti, tAdRzESu kRSIvalESu kSEtraM samarpayiSyati|


atOsmAt tAM pOTalikAm AdAya yasya daza pOTalikAH santi tasminnarpayata|


yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE|


kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|


atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|


yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्