Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যতো যথা ৱিদ্যুৎ পূৰ্ৱ্ৱদিশো নিৰ্গত্য পশ্চিমদিশং যাৱৎ প্ৰকাশতে, তথা মানুষপুত্ৰস্যাপ্যাগমনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যতো যথা ৱিদ্যুৎ পূর্ৱ্ৱদিশো নির্গত্য পশ্চিমদিশং যাৱৎ প্রকাশতে, তথা মানুষপুত্রস্যাপ্যাগমনং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတော ယထာ ဝိဒျုတ် ပူရွွဒိၑော နိရ္ဂတျ ပၑ္စိမဒိၑံ ယာဝတ် ပြကာၑတေ, တထာ မာနုၐပုတြသျာပျာဂမနံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યતો યથા વિદ્યુત્ પૂર્વ્વદિશો નિર્ગત્ય પશ્ચિમદિશં યાવત્ પ્રકાશતે, તથા માનુષપુત્રસ્યાપ્યાગમનં ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:27
18 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|


ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|


anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


aparaM nOhE vidyamAnE yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlEpi bhaviSyati|


aparam AplAvitOyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat tE yathA na vidAmAsuH, tathA manujasutAgamanEpi bhaviSyati|


yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|


vadiSyanti prabhOrAgamanasya pratijnjA kutra? yataH pitRlOkAnAM mahAnidrAgamanAt paraM sarvvANi sRSTErArambhakAlE yathA tathaivAvatiSThantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्