Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্ৰিযেত, তৰ্হি কস্যাপি প্ৰাণিনো ৰক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্রিযেত, তর্হি কস্যাপি প্রাণিনো রক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকরিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျ က္လေၑသျ သမယော ယဒိ ဟ္သွော န ကြိယေတ, တရှိ ကသျာပိ ပြာဏိနော ရက္ၐဏံ ဘဝိတုံ န ၑက္နုယာတ်, ကိန္တု မနောနီတမနုဇာနာံ ကၖတေ သ ကာလော ဟ္သွီကရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તસ્ય ક્લેશસ્ય સમયો યદિ હ્સ્વો ન ક્રિયેત, તર્હિ કસ્યાપિ પ્રાણિનો રક્ષણં ભવિતું ન શક્નુયાત્, કિન્તુ મનોનીતમનુજાનાં કૃતે સ કાલો હ્સ્વીકરિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:22
13 अन्तरसन्दर्भाः  

yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn prahESyati, tE vyOmna EkasImAtO'parasImAM yAvat caturdizastasya manOnItajanAn AnIya mElayiSyanti|


aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|


Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sa bahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?


tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdEzESu pravAsinO yE vikIrNalOkAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्