Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 ahaM yuSmAn tathyaM vadAmi, yaH paramEzvarasya nAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvat mAM puna rna drakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अहं युष्मान् तथ्यं वदामि, यः परमेश्वरस्य नाम्नागच्छति, स धन्य इति वाणीं यावन्न वदिष्यथ, तावत् मां पुन र्न द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অহং যুষ্মান্ তথ্যং ৱদামি, যঃ পৰমেশ্ৱৰস্য নাম্নাগচ্ছতি, স ধন্য ইতি ৱাণীং যাৱন্ন ৱদিষ্যথ, তাৱৎ মাং পুন ৰ্ন দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অহং যুষ্মান্ তথ্যং ৱদামি, যঃ পরমেশ্ৱরস্য নাম্নাগচ্ছতি, স ধন্য ইতি ৱাণীং যাৱন্ন ৱদিষ্যথ, তাৱৎ মাং পুন র্ন দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ, သ ဓနျ ဣတိ ဝါဏီံ ယာဝန္န ဝဒိၐျထ, တာဝတ် မာံ ပုန ရ္န ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 અહં યુષ્માન્ તથ્યં વદામિ, યઃ પરમેશ્વરસ્ય નામ્નાગચ્છતિ, સ ધન્ય ઇતિ વાણીં યાવન્ન વદિષ્યથ, તાવત્ માં પુન ર્ન દ્રક્ષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:39
15 अन्तरसन्दर्भाः  

agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|


tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti|


kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?


tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|


yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्