Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE gurO, kazcinmanujazcEt niHsantAnaH san prANAn tyajati, tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnam utpAdayiSyatIti mUsA AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে গুৰো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্ৰাণান্ ত্যজতি, তৰ্হি তস্য ভ্ৰাতা তস্য জাযাং ৱ্যুহ্য ভ্ৰাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে গুরো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্রাণান্ ত্যজতি, তর্হি তস্য ভ্রাতা তস্য জাযাং ৱ্যুহ্য ভ্রাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ဂုရော, ကၑ္စိန္မနုဇၑ္စေတ် နိးသန္တာနး သန် ပြာဏာန် တျဇတိ, တရှိ တသျ ဘြာတာ တသျ ဇာယာံ ဝျုဟျ ဘြာတုး သန္တာနမ် ဥတ္ပာဒယိၐျတီတိ မူသာ အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 હે ગુરો, કશ્ચિન્મનુજશ્ચેત્ નિઃસન્તાનઃ સન્ પ્રાણાન્ ત્યજતિ, તર્હિ તસ્ય ભ્રાતા તસ્ય જાયાં વ્યુહ્ય ભ્રાતુઃ સન્તાનમ્ ઉત્પાદયિષ્યતીતિ મૂસા આદિષ્ટવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:24
14 अन्तरसन्दर्भाः  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


kintvasmAkamatra kE'pi janAH saptasahOdarA Asan, tESAM jyESTha EkAM kanyAM vyavahAt, aparaM prANatyAgakAlE svayaM niHsantAnaH san tAM striyaM svabhrAtari samarpitavAn,


yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|


hE gurO kazcijjanO yadi niHsantatiH san bhAryyAyAM satyAM mriyatE tarhi tasya bhrAtA tasya bhAryyAM gRhItvA bhrAtu rvaMzOtpattiM kariSyati, vyavasthAmimAM mUsA asmAn prati vyalikhat|


hE upadEzaka zAstrE mUsA asmAn pratIti lilEkha yasya bhrAtA bhAryyAyAM satyAM niHsantAnO mriyatE sa tajjAyAM vivahya tadvaMzam utpAdayiSyati|


ataEva zmazAnAdutthAnakAlE tESAM saptajanAnAM kasya sA bhAryyA bhaviSyati? yataH sA tESAM saptAnAmEva bhAryyAsIt|


aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्