Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতঃ কৈসৰভূপায কৰোঽস্মাকং দাতৱ্যো ন ৱা? অত্ৰ ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতঃ কৈসরভূপায করোঽস্মাকং দাতৱ্যো ন ৱা? অত্র ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတး ကဲသရဘူပါယ ကရော'သ္မာကံ ဒါတဝျော န ဝါ? အတြ ဘဝတာ ကိံ ဗုဓျတေ? တဒ် အသ္မာန် ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અતઃ કૈસરભૂપાય કરોઽસ્માકં દાતવ્યો ન વા? અત્ર ભવતા કિં બુધ્યતે? તદ્ અસ્માન્ વદતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:17
18 अन्तरसन्दर्भाः  

tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|


tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?


aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt


ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|


tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|


tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|


tasmAjjanAt paraM nAmalEkhanasamayE gAlIlIyayihUdAnAmaikO jana upasthAya bahUllOkAn svamataM grAhItavAn tataH sOpi vyanazyat tasyAjnjAgrAhiNO yAvantO lOkA Asan tE sarvvE vikIrNA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्