Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যো জন এতৎপাষাণোপৰি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপৰি পতিষ্যতি, তং স ধূলিৱৎ চূৰ্ণীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যো জন এতৎপাষাণোপরি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপরি পতিষ্যতি, তং স ধূলিৱৎ চূর্ণীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယော ဇန ဧတတ္ပာၐာဏောပရိ ပတိၐျတိ, တံ သ ဘံက္ၐျတေ, ကိန္တွယံ ပါၐာဏော ယသျောပရိ ပတိၐျတိ, တံ သ ဓူလိဝတ် စူရ္ဏီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 યો જન એતત્પાષાણોપરિ પતિષ્યતિ, તં સ ભંક્ષ્યતે, કિન્ત્વયં પાષાણો યસ્યોપરિ પતિષ્યતિ, તં સ ધૂલિવત્ ચૂર્ણીકરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:44
22 अन्तरसन्दर्भाः  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|


tadAnIM prAdhanayAjakAH phirUzinazca tasyEmAM dRSTAntakathAM zrutvA sO'smAnuddizya kathitavAn, iti vijnjAya taM dharttuM cESTitavantaH;


manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|


tadA sarvvAH prajAH pratyavOcan, tasya zONitapAtAparAdhO'smAkam asmatsantAnAnAnjcOpari bhavatu|


tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|


aparaM tatpASANOpari yaH patiSyati sa bhaMkSyatE kintu yasyOpari sa pASANaH patiSyati sa tEna dhUlivac cUrNIbhaviSyati|


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्