Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যতো যুষ্মাকং সমীপং যোহনি ধৰ্ম্মপথেনাগতে যূযং তং ন প্ৰতীথ, কিন্তু চণ্ডালা গণিকাশ্চ তং প্ৰত্যাযন্, তদ্ ৱিলোক্যাপি যূযং প্ৰত্যেতুং নাখিদ্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যতো যুষ্মাকং সমীপং যোহনি ধর্ম্মপথেনাগতে যূযং তং ন প্রতীথ, কিন্তু চণ্ডালা গণিকাশ্চ তং প্রত্যাযন্, তদ্ ৱিলোক্যাপি যূযং প্রত্যেতুং নাখিদ্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယတော ယုၐ္မာကံ သမီပံ ယောဟနိ ဓရ္မ္မပထေနာဂတေ ယူယံ တံ န ပြတီထ, ကိန္တု စဏ္ဍာလာ ဂဏိကာၑ္စ တံ ပြတျာယန်, တဒ် ဝိလောကျာပိ ယူယံ ပြတျေတုံ နာခိဒျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 યતો યુષ્માકં સમીપં યોહનિ ધર્મ્મપથેનાગતે યૂયં તં ન પ્રતીથ, કિન્તુ ચણ્ડાલા ગણિકાશ્ચ તં પ્રત્યાયન્, તદ્ વિલોક્યાપિ યૂયં પ્રત્યેતું નાખિદ્યધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:32
19 अन्तरसन्दर्भाः  

yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|


yOhanO majjanaM kasyAjnjayAbhavat? kimIzvarasya manuSyasya vA? tatastE parasparaM vivicya kathayAmAsuH, yadIzvarasyEti vadAmastarhi yUyaM taM kutO na pratyaita? vAcamEtAM vakSyati|


EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|


yE yuSmAsu prEma kurvvanti, yUyaM yadi kEvalaM tEvvEva prEma kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNPAlA api tAdRzaM kiM na kurvvanti?


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


tESAM pakSE dharmmapathasya jnjAnAprApti rvaraM na ca nirddiSTAt pavitravidhimArgAt jnjAnaprAptAnAM parAvarttanaM|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्