Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tadAnIM sivadIyasya nArI svaputrAvAdAya yIzOH samIpam Etya praNamya kanjcanAnugrahaM taM yayAcE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তদানীং সিৱদীযস্য নাৰী স্ৱপুত্ৰাৱাদায যীশোঃ সমীপম্ এত্য প্ৰণম্য কঞ্চনানুগ্ৰহং তং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তদানীং সিৱদীযস্য নারী স্ৱপুত্রাৱাদায যীশোঃ সমীপম্ এত্য প্রণম্য কঞ্চনানুগ্রহং তং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တဒါနီံ သိဝဒီယသျ နာရီ သွပုတြာဝါဒါယ ယီၑေား သမီပမ် ဧတျ ပြဏမျ ကဉ္စနာနုဂြဟံ တံ ယယာစေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તદાનીં સિવદીયસ્ય નારી સ્વપુત્રાવાદાય યીશોઃ સમીપમ્ એત્ય પ્રણમ્ય કઞ્ચનાનુગ્રહં તં યયાચે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:20
10 अन्तरसन्दर्भाः  

tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb


tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|


tataH sA nArIsamAgatya taM praNamya jagAda, hE prabhO mAmupakuru|


tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|


magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|


tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|


anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|


EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|


tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्