Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু যিহূদীযদেশে অৰ্খিলাযনাম ৰাজকুমাৰো নিজপিতু ৰ্হেৰোদঃ পদং প্ৰাপ্য ৰাজৎৱং কৰোতীতি নিশম্য তৎ স্থানং যাতুং শঙ্কিতৱান্, পশ্চাৎ স্ৱপ্ন ঈশ্ৱৰাৎ প্ৰবোধং প্ৰাপ্য গালীল্দেশস্য প্ৰদেশৈকং প্ৰস্থায নাসৰন্নাম নগৰং গৎৱা তত্ৰ ন্যুষিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু যিহূদীযদেশে অর্খিলাযনাম রাজকুমারো নিজপিতু র্হেরোদঃ পদং প্রাপ্য রাজৎৱং করোতীতি নিশম্য তৎ স্থানং যাতুং শঙ্কিতৱান্, পশ্চাৎ স্ৱপ্ন ঈশ্ৱরাৎ প্রবোধং প্রাপ্য গালীল্দেশস্য প্রদেশৈকং প্রস্থায নাসরন্নাম নগরং গৎৱা তত্র ন্যুষিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ယိဟူဒီယဒေၑေ အရ္ခိလာယနာမ ရာဇကုမာရော နိဇပိတု ရှေရောဒး ပဒံ ပြာပျ ရာဇတွံ ကရောတီတိ နိၑမျ တတ် သ္ထာနံ ယာတုံ ၑင်္ကိတဝါန်, ပၑ္စာတ် သွပ္န ဤၑွရာတ် ပြဗောဓံ ပြာပျ ဂါလီလ္ဒေၑသျ ပြဒေၑဲကံ ပြသ္ထာယ နာသရန္နာမ နဂရံ ဂတွာ တတြ နျုၐိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્તુ યિહૂદીયદેશે અર્ખિલાયનામ રાજકુમારો નિજપિતુ ર્હેરોદઃ પદં પ્રાપ્ય રાજત્વં કરોતીતિ નિશમ્ય તત્ સ્થાનં યાતું શઙ્કિતવાન્, પશ્ચાત્ સ્વપ્ન ઈશ્વરાત્ પ્રબોધં પ્રાપ્ય ગાલીલ્દેશસ્ય પ્રદેશૈકં પ્રસ્થાય નાસરન્નામ નગરં ગત્વા તત્ર ન્યુષિતવાન્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kintu yihUdIyadeze arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nizamya tat sthAnaM yAtuM zaGkitavAn, pazcAt svapna IzvarAt prabodhaM prApya gAlIldezasya pradezaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:22
18 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|


anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,


tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn


tadAnIM sa utthAya zizuM tanmAtaranjca gRhlan isrAyEldEzam AjagAma|


anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|


itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasu kRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraM pratasthAtE|


tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्