Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa yuvA kathitavAn, A bAlyAd EtAH pAlayAmi, idAnIM kiM nyUnamAstE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ယုဝါ ကထိတဝါန်, အာ ဗာလျာဒ် ဧတား ပါလယာမိ, ဣဒါနီံ ကိံ နျူနမာသ္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સ યુવા કથિતવાન્, આ બાલ્યાદ્ એતાઃ પાલયામિ, ઇદાનીં કિં ન્યૂનમાસ્તે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:20
12 अन्तरसन्दर्भाः  

nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|


tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|


tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;


tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|


tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|


itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|


dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्