Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 16:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচাৰী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দৰ্শযিয্যতে| তদানীং স তান্ ৱিহায প্ৰতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতৎকালস্য দুষ্টো ৱ্যভিচারী চ ৱংশো লক্ষ্ম গৱেষযতি, কিন্তু যূনসো ভৱিষ্যদ্ৱাদিনো লক্ষ্ম ৱিনান্যৎ কিমপি লক্ষ্ম তান্ ন দর্শযিয্যতে| তদানীং স তান্ ৱিহায প্রতস্থে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတတ္ကာလသျ ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ ဂဝေၐယတိ, ကိန္တု ယူနသော ဘဝိၐျဒွါဒိနော လက္ၐ္မ ဝိနာနျတ် ကိမပိ လက္ၐ္မ တာန် န ဒရ္ၑယိယျတေ၊ တဒါနီံ သ တာန် ဝိဟာယ ပြတသ္ထေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 એતત્કાલસ્ય દુષ્ટો વ્યભિચારી ચ વંશો લક્ષ્મ ગવેષયતિ, કિન્તુ યૂનસો ભવિષ્યદ્વાદિનો લક્ષ્મ વિનાન્યત્ કિમપિ લક્ષ્મ તાન્ ન દર્શયિય્યતે| તદાનીં સ તાન્ વિહાય પ્રતસ્થે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 etatkAlasya duSTo vyabhicArI ca vaMzo lakSma gaveSayati, kintu yUnaso bhaviSyadvAdino lakSma vinAnyat kimapi lakSma tAn na darzayiyyate| tadAnIM sa tAn vihAya pratasthe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:4
15 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


anantaramanyapAragamanakAlE tasya ziSyAH pUpamAnEtuM vismRtavantaH|


tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|


EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्