Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 15:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM lagvantE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৱ শিষ্যাঃ কিমৰ্থম্ অপ্ৰক্ষালিতকৰৈ ৰ্ভক্ষিৎৱা পৰম্পৰাগতং প্ৰাচীনানাং ৱ্যৱহাৰং লঙ্ৱন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৱ শিষ্যাঃ কিমর্থম্ অপ্রক্ষালিতকরৈ র্ভক্ষিৎৱা পরম্পরাগতং প্রাচীনানাং ৱ্যৱহারং লঙ্ৱন্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဝ ၑိၐျား ကိမရ္ထမ် အပြက္ၐာလိတကရဲ ရ္ဘက္ၐိတွာ ပရမ္ပရာဂတံ ပြာစီနာနာံ ဝျဝဟာရံ လငွန္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તવ શિષ્યાઃ કિમર્થમ્ અપ્રક્ષાલિતકરૈ ર્ભક્ષિત્વા પરમ્પરાગતં પ્રાચીનાનાં વ્યવહારં લઙ્વન્તે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM laGvante?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:2
10 अन्तरसन्दर्भाः  

tatO yIzuH pratyuvAca, yUyaM paramparAgatAcArENa kuta IzvarAjnjAM lagvadhvE|


tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|


tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?


kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA sa phiruzyAzcaryyaM mEnE|


aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


yUyaM nirarthakAt paitRkAcArAt kSayaNIyai rUpyasuvarNAdibhi rmuktiM na prApya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्