Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং যীশুৰিতি নিশভ্য নাৱা নিৰ্জনস্থানম্ একাকী গতৱান্, পশ্চাৎ মানৱাস্তৎ শ্ৰুৎৱা নানানগৰেভ্য আগত্য পদৈস্তৎপশ্চাদ্ ঈযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং যীশুরিতি নিশভ্য নাৱা নির্জনস্থানম্ একাকী গতৱান্, পশ্চাৎ মানৱাস্তৎ শ্রুৎৱা নানানগরেভ্য আগত্য পদৈস্তৎপশ্চাদ্ ঈযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ ယီၑုရိတိ နိၑဘျ နာဝါ နိရ္ဇနသ္ထာနမ် ဧကာကီ ဂတဝါန်, ပၑ္စာတ် မာနဝါသ္တတ် ၑြုတွာ နာနာနဂရေဘျ အာဂတျ ပဒဲသ္တတ္ပၑ္စာဒ် ဤယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અનન્તરં યીશુરિતિ નિશભ્ય નાવા નિર્જનસ્થાનમ્ એકાકી ગતવાન્, પશ્ચાત્ માનવાસ્તત્ શ્રુત્વા નાનાનગરેભ્ય આગત્ય પદૈસ્તત્પશ્ચાદ્ ઈયુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:13
10 अन्तरसन्दर्भाः  

tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,


pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE|


aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|


aparanjca prabhAtE sati sa vijanasthAnaM pratasthE pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्