Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱৰ্গীযৰাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্ৰে প্ৰশস্তবীজান্যৌপ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং সোপরামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱর্গীযরাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্রে প্রশস্তবীজান্যৌপ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ သောပရာမေကာံ ဒၖၐ္ဋာန္တကထာမုပသ္ထာပျ တေဘျး ကထယာမာသ; သွရ္ဂီယရာဇျံ တာဒၖၑေန ကေနစိဒ် ဂၖဟသ္ထေနောပမီယတေ, ယေန သွီယက္ၐေတြေ ပြၑသ္တဗီဇာနျော်ပျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અનન્તરં સોપરામેકાં દૃષ્ટાન્તકથામુપસ્થાપ્ય તેભ્યઃ કથયામાસ; સ્વર્ગીયરાજ્યં તાદૃશેન કેનચિદ્ ગૃહસ્થેનોપમીયતે, યેન સ્વીયક્ષેત્રે પ્રશસ્તબીજાન્યૌપ્યન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:24
23 अन्तरसन्दर्भाः  

mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


kintu kSaNadAyAM sakalalOkESu suptESu tasya ripurAgatya tESAM gOdhUmabIjAnAM madhyE vanyayavamabIjAnyuptvA vavrAja|


anantaraM sOparAmEkAM dRSTAntakathAmutthApya tEbhyaH kathitavAn kazcinmanujaH sarSapabIjamEkaM nItvA svakSEtra uvApa|


punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE sa manujaputraH,


punazca samudrO nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjEva svargarAjayaM|


svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|


aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|


svargIyarAjyam EtAdRzasya nRpatEH samaM, yO nija putraM vivAhayan sarvvAn nimantritAn AnEtuM dAsEyAn prahitavAn,


yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi?


punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्