Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 pazcAt sa tat sthAnam upasthAya tat zUnyaM mArjjitaM zObhitanjca vilOkya vrajan svatOpi duSTatarAn anyasaptabhUtAn sagginaH karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মাৰ্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্ৰজন্ স্ৱতোপি দুষ্টতৰান্ অন্যসপ্তভূতান্ সঙ্গিনঃ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 পশ্চাৎ স তৎ স্থানম্ উপস্থায তৎ শূন্যং মার্জ্জিতং শোভিতঞ্চ ৱিলোক্য ৱ্রজন্ স্ৱতোপি দুষ্টতরান্ অন্যসপ্তভূতান্ সঙ্গিনঃ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ပၑ္စာတ် သ တတ် သ္ထာနမ် ဥပသ္ထာယ တတ် ၑူနျံ မာရ္ဇ္ဇိတံ ၑောဘိတဉ္စ ဝိလောကျ ဝြဇန် သွတောပိ ဒုၐ္ဋတရာန် အနျသပ္တဘူတာန် သင်္ဂိနး ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 પશ્ચાત્ સ તત્ સ્થાનમ્ ઉપસ્થાય તત્ શૂન્યં માર્જ્જિતં શોભિતઞ્ચ વિલોક્ય વ્રજન્ સ્વતોપિ દુષ્ટતરાન્ અન્યસપ્તભૂતાન્ સઙ્ગિનઃ કરોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:44
23 अन्तरसन्दर्भाः  

anyanjca kOpi balavanta janaM prathamatO na badvvA kEna prakArENa tasya gRhaM pravizya taddravyAdi lOThayituM zaknOti? kintu tat kRtvA tadIyagRsya dravyAdi lOThayituM zaknOti|


aparaM manujAd bahirgatO 'pavitrabhUtaH zuSkasthAnEna gatvA vizrAmaM gavESayati, kintu tadalabhamAnaH sa vakti, yasmA; nikEtanAd AgamaM, tadEva vEzma pakAvRtya yAmi|


tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,


tasmin dattE sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्