Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যতো যূনম্ যথা ত্ৰ্যহোৰাত্ৰং বৃহন্মীনস্য কুক্ষাৱাসীৎ, তথা মনুজপুত্ৰোপি ত্ৰ্যহোৰাত্ৰং মেদিন্যা মধ্যে স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যতো যূনম্ যথা ত্র্যহোরাত্রং বৃহন্মীনস্য কুক্ষাৱাসীৎ, তথা মনুজপুত্রোপি ত্র্যহোরাত্রং মেদিন্যা মধ্যে স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယတော ယူနမ် ယထာ တြျဟောရာတြံ ဗၖဟန္မီနသျ ကုက္ၐာဝါသီတ်, တထာ မနုဇပုတြောပိ တြျဟောရာတြံ မေဒိနျာ မဓျေ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 યતો યૂનમ્ યથા ત્ર્યહોરાત્રં બૃહન્મીનસ્ય કુક્ષાવાસીત્, તથા મનુજપુત્રોપિ ત્ર્યહોરાત્રં મેદિન્યા મધ્યે સ્થાસ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:40
12 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|


hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|


sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOH zayanasthAnaM pazyata|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


tatO yIzustAnavOcad yuSmAbhirE tasmin mandirE nAzitE dinatrayamadhyE'haM tad utthApayiSyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्