Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadvat zayatAnO yadi zayatAnaM bahiH kRtvA svavipakSAt pRthak pRthak bhavati, tarhi tasya rAjyaM kEna prakArENa sthAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদ্ৱৎ শযতানো যদি শযতানং বহিঃ কৃৎৱা স্ৱৱিপক্ষাৎ পৃথক্ পৃথক্ ভৱতি, তৰ্হি তস্য ৰাজ্যং কেন প্ৰকাৰেণ স্থাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদ্ৱৎ শযতানো যদি শযতানং বহিঃ কৃৎৱা স্ৱৱিপক্ষাৎ পৃথক্ পৃথক্ ভৱতি, তর্হি তস্য রাজ্যং কেন প্রকারেণ স্থাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒွတ် ၑယတာနော ယဒိ ၑယတာနံ ဗဟိး ကၖတွာ သွဝိပက္ၐာတ် ပၖထက် ပၖထက် ဘဝတိ, တရှိ တသျ ရာဇျံ ကေန ပြကာရေဏ သ္ထာသျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તદ્વત્ શયતાનો યદિ શયતાનં બહિઃ કૃત્વા સ્વવિપક્ષાત્ પૃથક્ પૃથક્ ભવતિ, તર્હિ તસ્ય રાજ્યં કેન પ્રકારેણ સ્થાસ્યતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:26
13 अन्तरसन्दर्भाः  

mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


kintu phirUzinaH kathayAnjcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|


adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्