Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 11:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱা কিং ৱীক্ষিতুং ৱহিৰ্গতৱন্তঃ? কিং পৰিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পৰিদধতি, তে ৰাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱা কিং ৱীক্ষিতুং ৱহির্গতৱন্তঃ? কিং পরিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পরিদধতি, তে রাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝါ ကိံ ဝီက္ၐိတုံ ဝဟိရ္ဂတဝန္တး? ကိံ ပရိဟိတသူက္ၐ္မဝသနံ မနုဇမေကံ? ပၑျတ, ယေ သူက္ၐ္မဝသနာနိ ပရိဒဓတိ, တေ ရာဇဓာနျာံ တိၐ္ဌန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વા કિં વીક્ષિતું વહિર્ગતવન્તઃ? કિં પરિહિતસૂક્ષ્મવસનં મનુજમેકં? પશ્યત, યે સૂક્ષ્મવસનાનિ પરિદધતિ, તે રાજધાન્યાં તિષ્ઠન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamekaM? pazyata, ye sUkSmavasanAni paridadhati, te rAjadhAnyAM tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:8
11 अन्तरसन्दर्भाः  

anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?


tarhi yUyaM kiM draSTuM bahiragamata, kimEkaM bhaviSyadvAdinaM? tadEva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinOpi mahAn;


EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|


yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu yE sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatE ca tE rAjadhAnISu tiSThanti|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH


parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|


pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्