Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnE pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaM manAMsi kaThinAni santi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদ্ বুদ্ৱ্ৱা যীশুস্তেভ্যোঽকথযৎ যুষ্মাকং স্থানে পূপাভাৱাৎ কুত ইত্থং ৱিতৰ্কযথ? যূযং কিমদ্যাপি কিমপি ন জানীথ? বোদ্ধুঞ্চ ন শক্নুথ? যাৱদদ্য কিং যুষ্মাকং মনাংসি কঠিনানি সন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদ্ বুদ্ৱ্ৱা যীশুস্তেভ্যোঽকথযৎ যুষ্মাকং স্থানে পূপাভাৱাৎ কুত ইত্থং ৱিতর্কযথ? যূযং কিমদ্যাপি কিমপি ন জানীথ? বোদ্ধুঞ্চ ন শক্নুথ? যাৱদদ্য কিং যুষ্মাকং মনাংসি কঠিনানি সন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒ် ဗုဒွွာ ယီၑုသ္တေဘျော'ကထယတ် ယုၐ္မာကံ သ္ထာနေ ပူပါဘာဝါတ် ကုတ ဣတ္ထံ ဝိတရ္ကယထ? ယူယံ ကိမဒျာပိ ကိမပိ န ဇာနီထ? ဗောဒ္ဓုဉ္စ န ၑက္နုထ? ယာဝဒဒျ ကိံ ယုၐ္မာကံ မနာံသိ ကဌိနာနိ သန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદ્ બુદ્વ્વા યીશુસ્તેભ્યોઽકથયત્ યુષ્માકં સ્થાને પૂપાભાવાત્ કુત ઇત્થં વિતર્કયથ? યૂયં કિમદ્યાપિ કિમપિ ન જાનીથ? બોદ્ધુઞ્ચ ન શક્નુથ? યાવદદ્ય કિં યુષ્માકં મનાંસિ કઠિનાનિ સન્તિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:17
17 अन्तरसन्दर्भाः  

tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,


kathAmimAM kiM na budhyadhbE ? yadAsyaM prEvizati, tad udarE patan bahirniryAti,


tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|


zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|


itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?


tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|


yatastE manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH|


tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaM sannidhau pUpO nAstIti hEtOridaM kathayati|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्