Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 5:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অথ পিতৰো যাকূব্ তদ্ভ্ৰাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অথ পিতরো যাকূব্ তদ্ভ্রাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အထ ပိတရော ယာကူဗ် တဒ္ဘြာတာ ယောဟန် စ ဧတာန် ဝိနာ ကမပိ သွပၑ္စာဒ် ယာတုံ နာနွမနျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

37 અથ પિતરો યાકૂબ્ તદ્ભ્રાતા યોહન્ ચ એતાન્ વિના કમપિ સ્વપશ્ચાદ્ યાતું નાન્વમન્યત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:37
7 अन्तरसन्दर्भाः  

anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|


pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|


atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|


atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्