Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তৎ সৰ্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সৰ্ষপবীজং সৰ্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্ৰং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তৎ সর্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সর্ষপবীজং সর্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্রং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတ် သရ္ၐပဲကေန တုလျံ ယတော မၖဒိ ဝပနကာလေ သရ္ၐပဗီဇံ သရွွပၖထိဝီသ္ထဗီဇာတ် က္ၐုဒြံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તત્ સર્ષપૈકેન તુલ્યં યતો મૃદિ વપનકાલે સર્ષપબીજં સર્વ્વપૃથિવીસ્થબીજાત્ ક્ષુદ્રં

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:31
30 अन्तरसन्दर्भाः  

punaH sO'kathayad IzvararAjyaM kEna samaM? kEna vastunA saha vA tadupamAsyAmi?


kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNa AzrayantE|


prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|


tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|


striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्