Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 taEva uptabIjasakaNTakabhUmisvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तएव उप्तबीजसकण्टकभूमिस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তএৱ উপ্তবীজসকণ্টকভূমিস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তএৱ উপ্তবীজসকণ্টকভূমিস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဧဝ ဥပ္တဗီဇသကဏ္ဋကဘူမိသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તએવ ઉપ્તબીજસકણ્ટકભૂમિસ્વરૂપાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:19
28 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|


tadA yIzuH svaziSyAn avadat, dhaninAM svargarAjyapravEzO mahAduSkara iti yuSmAnahaM tathyaM vadAmi|


aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|


yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataH mA viphalA bhavati


tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्