Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদনন্তৰং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্ৰতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদনন্তরং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্রতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒနန္တရံ ယီၑုသ္တတ္သ္ထာနာတ် ပုနး သမုဒြတဋံ ယယော်; လောကနိဝဟေ တတ္သမီပမာဂတေ သ တာန် သမုပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદનન્તરં યીશુસ્તત્સ્થાનાત્ પુનઃ સમુદ્રતટં યયૌ; લોકનિવહે તત્સમીપમાગતે સ તાન્ સમુપદિદેશ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:9
7 अन्तरसन्दर्भाः  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?


kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa)


itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?


tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्