Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:65 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

65 tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathA tanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada, anucarAzca capETaistamAjaghnuH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

65 ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

65 ততঃ কশ্চিৎ কশ্চিৎ তদ্ৱপুষি নিষ্ঠীৱং নিচিক্ষেপ তথা তন্মুখমাচ্ছাদ্য চপেটেন হৎৱা গদিতৱান্ গণযিৎৱা ৱদ, অনুচৰাশ্চ চপেটৈস্তমাজঘ্নুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

65 ততঃ কশ্চিৎ কশ্চিৎ তদ্ৱপুষি নিষ্ঠীৱং নিচিক্ষেপ তথা তন্মুখমাচ্ছাদ্য চপেটেন হৎৱা গদিতৱান্ গণযিৎৱা ৱদ, অনুচরাশ্চ চপেটৈস্তমাজঘ্নুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

65 တတး ကၑ္စိတ် ကၑ္စိတ် တဒွပုၐိ နိၐ္ဌီဝံ နိစိက္ၐေပ တထာ တန္မုခမာစ္ဆာဒျ စပေဋေန ဟတွာ ဂဒိတဝါန် ဂဏယိတွာ ဝဒ, အနုစရာၑ္စ စပေဋဲသ္တမာဇဃ္နုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

65 તતઃ કશ્ચિત્ કશ્ચિત્ તદ્વપુષિ નિષ્ઠીવં નિચિક્ષેપ તથા તન્મુખમાચ્છાદ્ય ચપેટેન હત્વા ગદિતવાન્ ગણયિત્વા વદ, અનુચરાશ્ચ ચપેટૈસ્તમાજઘ્નુઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:65
17 अन्तरसन्दर्भाः  

tatastasya gAtrE niSThIvaM datvA tEna vEtrENa zira AjaghnuH|


tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|


tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata|


anEna hanAnIyanAmA mahAyAjakastaM kapOlE capETEnAhantuM samIpasthalOkAn AdiSTavAn|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्