Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH sa kinjciddUraM gatvA bhUmAvadhOmukhaH patitvA prArthitavAnEtat, yadi bhavituM zakyaM tarhi duHkhasamayOyaM mattO dUrIbhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः स किञ्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ স কিঞ্চিদ্দূৰং গৎৱা ভূমাৱধোমুখঃ পতিৎৱা প্ৰাৰ্থিতৱানেতৎ, যদি ভৱিতুং শক্যং তৰ্হি দুঃখসমযোযং মত্তো দূৰীভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ স কিঞ্চিদ্দূরং গৎৱা ভূমাৱধোমুখঃ পতিৎৱা প্রার্থিতৱানেতৎ, যদি ভৱিতুং শক্যং তর্হি দুঃখসমযোযং মত্তো দূরীভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး သ ကိဉ္စိဒ္ဒူရံ ဂတွာ ဘူမာဝဓောမုခး ပတိတွာ ပြာရ္ထိတဝါနေတတ်, ယဒိ ဘဝိတုံ ၑကျံ တရှိ ဒုးခသမယောယံ မတ္တော ဒူရီဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ સ કિઞ્ચિદ્દૂરં ગત્વા ભૂમાવધોમુખઃ પતિત્વા પ્રાર્થિતવાનેતત્, યદિ ભવિતું શક્યં તર્હિ દુઃખસમયોયં મત્તો દૂરીભવતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:35
14 अन्तरसन्दर्भाः  

tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|


tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE|


tataHparaM tRtIyavAraM Agatya tEbhyO 'kathayad idAnImapi zayitvA vizrAmyatha? yathESTaM jAtaM, samayazcOpasthitaH pazyata mAnavatanayaH pApilOkAnAM pANiSu samarpyatE|


pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्