Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaM zikhariNaM yayuH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদনন্তৰং তে গীতমেকং সংগীয বহি ৰ্জৈতুনং শিখৰিণং যযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদনন্তরং তে গীতমেকং সংগীয বহি র্জৈতুনং শিখরিণং যযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒနန္တရံ တေ ဂီတမေကံ သံဂီယ ဗဟိ ရ္ဇဲတုနံ ၑိခရိဏံ ယယုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તદનન્તરં તે ગીતમેકં સંગીય બહિ ર્જૈતુનં શિખરિણં યયુઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:26
13 अन्तरसन्दर्भाः  

anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,


pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|


yuSmAnahaM yathArthaM vadAmi, Izvarasya rAjyE yAvat sadyOjAtaM drAkSArasaM na pAsyAmi,tAvadahaM drAkSAphalarasaM puna rna pAsyAmi|


atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|


tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaM srOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|


atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan


ityanEna kiM karaNIyaM? aham AtmanA prArthayiSyE buddhyApi prArthayiSyE; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्