Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 13:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু যূযং ৰণস্য ৱাৰ্ত্তাং ৰণাডম্বৰঞ্চ শ্ৰুৎৱা মা ৱ্যাকুলা ভৱত, ঘটনা এতা অৱশ্যম্মাৱিন্যঃ; কিন্ত্ৱাপাততো ন যুগান্তো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু যূযং রণস্য ৱার্ত্তাং রণাডম্বরঞ্চ শ্রুৎৱা মা ৱ্যাকুলা ভৱত, ঘটনা এতা অৱশ্যম্মাৱিন্যঃ; কিন্ত্ৱাপাততো ন যুগান্তো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ယူယံ ရဏသျ ဝါရ္တ္တာံ ရဏာဍမ္ဗရဉ္စ ၑြုတွာ မာ ဝျာကုလာ ဘဝတ, ဃဋနာ ဧတာ အဝၑျမ္မာဝိနျး; ကိန္တွာပါတတော န ယုဂါန္တော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કિન્તુ યૂયં રણસ્ય વાર્ત્તાં રણાડમ્બરઞ્ચ શ્રુત્વા મા વ્યાકુલા ભવત, ઘટના એતા અવશ્યમ્માવિન્યઃ; કિન્ત્વાપાતતો ન યુગાન્તો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kintu yUyaM raNasya vArttAM raNADambaraJca zrutvA mA vyAkulA bhavata, ghaTanA etA avazyammAvinyaH; kintvApAtato na yugAnto bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:7
17 अन्तरसन्दर्भाः  

vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti;


dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|


manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्